Declension table of ?jighṛkṣyā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣyā jighṛkṣye jighṛkṣyāḥ
Vocativejighṛkṣye jighṛkṣye jighṛkṣyāḥ
Accusativejighṛkṣyām jighṛkṣye jighṛkṣyāḥ
Instrumentaljighṛkṣyayā jighṛkṣyābhyām jighṛkṣyābhiḥ
Dativejighṛkṣyāyai jighṛkṣyābhyām jighṛkṣyābhyaḥ
Ablativejighṛkṣyāyāḥ jighṛkṣyābhyām jighṛkṣyābhyaḥ
Genitivejighṛkṣyāyāḥ jighṛkṣyayoḥ jighṛkṣyāṇām
Locativejighṛkṣyāyām jighṛkṣyayoḥ jighṛkṣyāsu

Adverb -jighṛkṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria