Declension table of ?jighṛkṣya

Deva

NeuterSingularDualPlural
Nominativejighṛkṣyam jighṛkṣye jighṛkṣyāṇi
Vocativejighṛkṣya jighṛkṣye jighṛkṣyāṇi
Accusativejighṛkṣyam jighṛkṣye jighṛkṣyāṇi
Instrumentaljighṛkṣyeṇa jighṛkṣyābhyām jighṛkṣyaiḥ
Dativejighṛkṣyāya jighṛkṣyābhyām jighṛkṣyebhyaḥ
Ablativejighṛkṣyāt jighṛkṣyābhyām jighṛkṣyebhyaḥ
Genitivejighṛkṣyasya jighṛkṣyayoḥ jighṛkṣyāṇām
Locativejighṛkṣye jighṛkṣyayoḥ jighṛkṣyeṣu

Compound jighṛkṣya -

Adverb -jighṛkṣyam -jighṛkṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria