Declension table of ?jighṛkṣutā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣutā jighṛkṣute jighṛkṣutāḥ
Vocativejighṛkṣute jighṛkṣute jighṛkṣutāḥ
Accusativejighṛkṣutām jighṛkṣute jighṛkṣutāḥ
Instrumentaljighṛkṣutayā jighṛkṣutābhyām jighṛkṣutābhiḥ
Dativejighṛkṣutāyai jighṛkṣutābhyām jighṛkṣutābhyaḥ
Ablativejighṛkṣutāyāḥ jighṛkṣutābhyām jighṛkṣutābhyaḥ
Genitivejighṛkṣutāyāḥ jighṛkṣutayoḥ jighṛkṣutānām
Locativejighṛkṣutāyām jighṛkṣutayoḥ jighṛkṣutāsu

Adverb -jighṛkṣutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria