Declension table of jighṛkṣu

Deva

NeuterSingularDualPlural
Nominativejighṛkṣu jighṛkṣuṇī jighṛkṣūṇi
Vocativejighṛkṣu jighṛkṣuṇī jighṛkṣūṇi
Accusativejighṛkṣu jighṛkṣuṇī jighṛkṣūṇi
Instrumentaljighṛkṣuṇā jighṛkṣubhyām jighṛkṣubhiḥ
Dativejighṛkṣuṇe jighṛkṣubhyām jighṛkṣubhyaḥ
Ablativejighṛkṣuṇaḥ jighṛkṣubhyām jighṛkṣubhyaḥ
Genitivejighṛkṣuṇaḥ jighṛkṣuṇoḥ jighṛkṣūṇām
Locativejighṛkṣuṇi jighṛkṣuṇoḥ jighṛkṣuṣu

Compound jighṛkṣu -

Adverb -jighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria