Declension table of jighṛkṣu

Deva

FeminineSingularDualPlural
Nominativejighṛkṣuḥ jighṛkṣū jighṛkṣavaḥ
Vocativejighṛkṣo jighṛkṣū jighṛkṣavaḥ
Accusativejighṛkṣum jighṛkṣū jighṛkṣūḥ
Instrumentaljighṛkṣvā jighṛkṣubhyām jighṛkṣubhiḥ
Dativejighṛkṣvai jighṛkṣave jighṛkṣubhyām jighṛkṣubhyaḥ
Ablativejighṛkṣvāḥ jighṛkṣoḥ jighṛkṣubhyām jighṛkṣubhyaḥ
Genitivejighṛkṣvāḥ jighṛkṣoḥ jighṛkṣvoḥ jighṛkṣūṇām
Locativejighṛkṣvām jighṛkṣau jighṛkṣvoḥ jighṛkṣuṣu

Compound jighṛkṣu -

Adverb -jighṛkṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria