Declension table of ?jighṛkṣitavyā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣitavyā jighṛkṣitavye jighṛkṣitavyāḥ
Vocativejighṛkṣitavye jighṛkṣitavye jighṛkṣitavyāḥ
Accusativejighṛkṣitavyām jighṛkṣitavye jighṛkṣitavyāḥ
Instrumentaljighṛkṣitavyayā jighṛkṣitavyābhyām jighṛkṣitavyābhiḥ
Dativejighṛkṣitavyāyai jighṛkṣitavyābhyām jighṛkṣitavyābhyaḥ
Ablativejighṛkṣitavyāyāḥ jighṛkṣitavyābhyām jighṛkṣitavyābhyaḥ
Genitivejighṛkṣitavyāyāḥ jighṛkṣitavyayoḥ jighṛkṣitavyānām
Locativejighṛkṣitavyāyām jighṛkṣitavyayoḥ jighṛkṣitavyāsu

Adverb -jighṛkṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria