Declension table of jighṛkṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣitavyā | jighṛkṣitavye | jighṛkṣitavyāḥ |
Vocative | jighṛkṣitavye | jighṛkṣitavye | jighṛkṣitavyāḥ |
Accusative | jighṛkṣitavyām | jighṛkṣitavye | jighṛkṣitavyāḥ |
Instrumental | jighṛkṣitavyayā | jighṛkṣitavyābhyām | jighṛkṣitavyābhiḥ |
Dative | jighṛkṣitavyāyai | jighṛkṣitavyābhyām | jighṛkṣitavyābhyaḥ |
Ablative | jighṛkṣitavyāyāḥ | jighṛkṣitavyābhyām | jighṛkṣitavyābhyaḥ |
Genitive | jighṛkṣitavyāyāḥ | jighṛkṣitavyayoḥ | jighṛkṣitavyānām |
Locative | jighṛkṣitavyāyām | jighṛkṣitavyayoḥ | jighṛkṣitavyāsu |