Declension table of ?jighṛkṣitavya

Deva

NeuterSingularDualPlural
Nominativejighṛkṣitavyam jighṛkṣitavye jighṛkṣitavyāni
Vocativejighṛkṣitavya jighṛkṣitavye jighṛkṣitavyāni
Accusativejighṛkṣitavyam jighṛkṣitavye jighṛkṣitavyāni
Instrumentaljighṛkṣitavyena jighṛkṣitavyābhyām jighṛkṣitavyaiḥ
Dativejighṛkṣitavyāya jighṛkṣitavyābhyām jighṛkṣitavyebhyaḥ
Ablativejighṛkṣitavyāt jighṛkṣitavyābhyām jighṛkṣitavyebhyaḥ
Genitivejighṛkṣitavyasya jighṛkṣitavyayoḥ jighṛkṣitavyānām
Locativejighṛkṣitavye jighṛkṣitavyayoḥ jighṛkṣitavyeṣu

Compound jighṛkṣitavya -

Adverb -jighṛkṣitavyam -jighṛkṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria