सुबन्तावली ?जिघृक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिघृक्षितव्यः जिघृक्षितव्यौ जिघृक्षितव्याः
सम्बोधनम्जिघृक्षितव्य जिघृक्षितव्यौ जिघृक्षितव्याः
द्वितीयाजिघृक्षितव्यम् जिघृक्षितव्यौ जिघृक्षितव्यान्
तृतीयाजिघृक्षितव्येन जिघृक्षितव्याभ्याम् जिघृक्षितव्यैः जिघृक्षितव्येभिः
चतुर्थीजिघृक्षितव्याय जिघृक्षितव्याभ्याम् जिघृक्षितव्येभ्यः
पञ्चमीजिघृक्षितव्यात् जिघृक्षितव्याभ्याम् जिघृक्षितव्येभ्यः
षष्ठीजिघृक्षितव्यस्य जिघृक्षितव्ययोः जिघृक्षितव्यानाम्
सप्तमीजिघृक्षितव्ये जिघृक्षितव्ययोः जिघृक्षितव्येषु

समास जिघृक्षितव्य

अव्यय ॰जिघृक्षितव्यम् ॰जिघृक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria