Declension table of ?jighṛkṣitavatī

Deva

FeminineSingularDualPlural
Nominativejighṛkṣitavatī jighṛkṣitavatyau jighṛkṣitavatyaḥ
Vocativejighṛkṣitavati jighṛkṣitavatyau jighṛkṣitavatyaḥ
Accusativejighṛkṣitavatīm jighṛkṣitavatyau jighṛkṣitavatīḥ
Instrumentaljighṛkṣitavatyā jighṛkṣitavatībhyām jighṛkṣitavatībhiḥ
Dativejighṛkṣitavatyai jighṛkṣitavatībhyām jighṛkṣitavatībhyaḥ
Ablativejighṛkṣitavatyāḥ jighṛkṣitavatībhyām jighṛkṣitavatībhyaḥ
Genitivejighṛkṣitavatyāḥ jighṛkṣitavatyoḥ jighṛkṣitavatīnām
Locativejighṛkṣitavatyām jighṛkṣitavatyoḥ jighṛkṣitavatīṣu

Compound jighṛkṣitavati - jighṛkṣitavatī -

Adverb -jighṛkṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria