Declension table of jighṛkṣitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣitavatī | jighṛkṣitavatyau | jighṛkṣitavatyaḥ |
Vocative | jighṛkṣitavati | jighṛkṣitavatyau | jighṛkṣitavatyaḥ |
Accusative | jighṛkṣitavatīm | jighṛkṣitavatyau | jighṛkṣitavatīḥ |
Instrumental | jighṛkṣitavatyā | jighṛkṣitavatībhyām | jighṛkṣitavatībhiḥ |
Dative | jighṛkṣitavatyai | jighṛkṣitavatībhyām | jighṛkṣitavatībhyaḥ |
Ablative | jighṛkṣitavatyāḥ | jighṛkṣitavatībhyām | jighṛkṣitavatībhyaḥ |
Genitive | jighṛkṣitavatyāḥ | jighṛkṣitavatyoḥ | jighṛkṣitavatīnām |
Locative | jighṛkṣitavatyām | jighṛkṣitavatyoḥ | jighṛkṣitavatīṣu |