Declension table of jighṛkṣitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣitavat | jighṛkṣitavantī jighṛkṣitavatī | jighṛkṣitavanti |
Vocative | jighṛkṣitavat | jighṛkṣitavantī jighṛkṣitavatī | jighṛkṣitavanti |
Accusative | jighṛkṣitavat | jighṛkṣitavantī jighṛkṣitavatī | jighṛkṣitavanti |
Instrumental | jighṛkṣitavatā | jighṛkṣitavadbhyām | jighṛkṣitavadbhiḥ |
Dative | jighṛkṣitavate | jighṛkṣitavadbhyām | jighṛkṣitavadbhyaḥ |
Ablative | jighṛkṣitavataḥ | jighṛkṣitavadbhyām | jighṛkṣitavadbhyaḥ |
Genitive | jighṛkṣitavataḥ | jighṛkṣitavatoḥ | jighṛkṣitavatām |
Locative | jighṛkṣitavati | jighṛkṣitavatoḥ | jighṛkṣitavatsu |