Declension table of ?jighṛkṣitavat

Deva

MasculineSingularDualPlural
Nominativejighṛkṣitavān jighṛkṣitavantau jighṛkṣitavantaḥ
Vocativejighṛkṣitavan jighṛkṣitavantau jighṛkṣitavantaḥ
Accusativejighṛkṣitavantam jighṛkṣitavantau jighṛkṣitavataḥ
Instrumentaljighṛkṣitavatā jighṛkṣitavadbhyām jighṛkṣitavadbhiḥ
Dativejighṛkṣitavate jighṛkṣitavadbhyām jighṛkṣitavadbhyaḥ
Ablativejighṛkṣitavataḥ jighṛkṣitavadbhyām jighṛkṣitavadbhyaḥ
Genitivejighṛkṣitavataḥ jighṛkṣitavatoḥ jighṛkṣitavatām
Locativejighṛkṣitavati jighṛkṣitavatoḥ jighṛkṣitavatsu

Compound jighṛkṣitavat -

Adverb -jighṛkṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria