Declension table of jighṛkṣitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣitavān | jighṛkṣitavantau | jighṛkṣitavantaḥ |
Vocative | jighṛkṣitavan | jighṛkṣitavantau | jighṛkṣitavantaḥ |
Accusative | jighṛkṣitavantam | jighṛkṣitavantau | jighṛkṣitavataḥ |
Instrumental | jighṛkṣitavatā | jighṛkṣitavadbhyām | jighṛkṣitavadbhiḥ |
Dative | jighṛkṣitavate | jighṛkṣitavadbhyām | jighṛkṣitavadbhyaḥ |
Ablative | jighṛkṣitavataḥ | jighṛkṣitavadbhyām | jighṛkṣitavadbhyaḥ |
Genitive | jighṛkṣitavataḥ | jighṛkṣitavatoḥ | jighṛkṣitavatām |
Locative | jighṛkṣitavati | jighṛkṣitavatoḥ | jighṛkṣitavatsu |