Declension table of ?jighṛkṣitā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣitā jighṛkṣite jighṛkṣitāḥ
Vocativejighṛkṣite jighṛkṣite jighṛkṣitāḥ
Accusativejighṛkṣitām jighṛkṣite jighṛkṣitāḥ
Instrumentaljighṛkṣitayā jighṛkṣitābhyām jighṛkṣitābhiḥ
Dativejighṛkṣitāyai jighṛkṣitābhyām jighṛkṣitābhyaḥ
Ablativejighṛkṣitāyāḥ jighṛkṣitābhyām jighṛkṣitābhyaḥ
Genitivejighṛkṣitāyāḥ jighṛkṣitayoḥ jighṛkṣitānām
Locativejighṛkṣitāyām jighṛkṣitayoḥ jighṛkṣitāsu

Adverb -jighṛkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria