Declension table of jighṛkṣita

Deva

NeuterSingularDualPlural
Nominativejighṛkṣitam jighṛkṣite jighṛkṣitāni
Vocativejighṛkṣita jighṛkṣite jighṛkṣitāni
Accusativejighṛkṣitam jighṛkṣite jighṛkṣitāni
Instrumentaljighṛkṣitena jighṛkṣitābhyām jighṛkṣitaiḥ
Dativejighṛkṣitāya jighṛkṣitābhyām jighṛkṣitebhyaḥ
Ablativejighṛkṣitāt jighṛkṣitābhyām jighṛkṣitebhyaḥ
Genitivejighṛkṣitasya jighṛkṣitayoḥ jighṛkṣitānām
Locativejighṛkṣite jighṛkṣitayoḥ jighṛkṣiteṣu

Compound jighṛkṣita -

Adverb -jighṛkṣitam -jighṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria