Declension table of jighṛkṣita

Deva

MasculineSingularDualPlural
Nominativejighṛkṣitaḥ jighṛkṣitau jighṛkṣitāḥ
Vocativejighṛkṣita jighṛkṣitau jighṛkṣitāḥ
Accusativejighṛkṣitam jighṛkṣitau jighṛkṣitān
Instrumentaljighṛkṣitena jighṛkṣitābhyām jighṛkṣitaiḥ
Dativejighṛkṣitāya jighṛkṣitābhyām jighṛkṣitebhyaḥ
Ablativejighṛkṣitāt jighṛkṣitābhyām jighṛkṣitebhyaḥ
Genitivejighṛkṣitasya jighṛkṣitayoḥ jighṛkṣitānām
Locativejighṛkṣite jighṛkṣitayoḥ jighṛkṣiteṣu

Compound jighṛkṣita -

Adverb -jighṛkṣitam -jighṛkṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria