Declension table of ?jighṛkṣat

Deva

NeuterSingularDualPlural
Nominativejighṛkṣat jighṛkṣantī jighṛkṣatī jighṛkṣanti
Vocativejighṛkṣat jighṛkṣantī jighṛkṣatī jighṛkṣanti
Accusativejighṛkṣat jighṛkṣantī jighṛkṣatī jighṛkṣanti
Instrumentaljighṛkṣatā jighṛkṣadbhyām jighṛkṣadbhiḥ
Dativejighṛkṣate jighṛkṣadbhyām jighṛkṣadbhyaḥ
Ablativejighṛkṣataḥ jighṛkṣadbhyām jighṛkṣadbhyaḥ
Genitivejighṛkṣataḥ jighṛkṣatoḥ jighṛkṣatām
Locativejighṛkṣati jighṛkṣatoḥ jighṛkṣatsu

Adverb -jighṛkṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria