Declension table of jighṛkṣatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣan | jighṛkṣantau | jighṛkṣantaḥ |
Vocative | jighṛkṣan | jighṛkṣantau | jighṛkṣantaḥ |
Accusative | jighṛkṣantam | jighṛkṣantau | jighṛkṣataḥ |
Instrumental | jighṛkṣatā | jighṛkṣadbhyām | jighṛkṣadbhiḥ |
Dative | jighṛkṣate | jighṛkṣadbhyām | jighṛkṣadbhyaḥ |
Ablative | jighṛkṣataḥ | jighṛkṣadbhyām | jighṛkṣadbhyaḥ |
Genitive | jighṛkṣataḥ | jighṛkṣatoḥ | jighṛkṣatām |
Locative | jighṛkṣati | jighṛkṣatoḥ | jighṛkṣatsu |