Declension table of ?jighṛkṣat

Deva

MasculineSingularDualPlural
Nominativejighṛkṣan jighṛkṣantau jighṛkṣantaḥ
Vocativejighṛkṣan jighṛkṣantau jighṛkṣantaḥ
Accusativejighṛkṣantam jighṛkṣantau jighṛkṣataḥ
Instrumentaljighṛkṣatā jighṛkṣadbhyām jighṛkṣadbhiḥ
Dativejighṛkṣate jighṛkṣadbhyām jighṛkṣadbhyaḥ
Ablativejighṛkṣataḥ jighṛkṣadbhyām jighṛkṣadbhyaḥ
Genitivejighṛkṣataḥ jighṛkṣatoḥ jighṛkṣatām
Locativejighṛkṣati jighṛkṣatoḥ jighṛkṣatsu

Compound jighṛkṣat -

Adverb -jighṛkṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria