Declension table of jighṛkṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣantī | jighṛkṣantyau | jighṛkṣantyaḥ |
Vocative | jighṛkṣanti | jighṛkṣantyau | jighṛkṣantyaḥ |
Accusative | jighṛkṣantīm | jighṛkṣantyau | jighṛkṣantīḥ |
Instrumental | jighṛkṣantyā | jighṛkṣantībhyām | jighṛkṣantībhiḥ |
Dative | jighṛkṣantyai | jighṛkṣantībhyām | jighṛkṣantībhyaḥ |
Ablative | jighṛkṣantyāḥ | jighṛkṣantībhyām | jighṛkṣantībhyaḥ |
Genitive | jighṛkṣantyāḥ | jighṛkṣantyoḥ | jighṛkṣantīnām |
Locative | jighṛkṣantyām | jighṛkṣantyoḥ | jighṛkṣantīṣu |