Declension table of ?jighṛkṣantī

Deva

FeminineSingularDualPlural
Nominativejighṛkṣantī jighṛkṣantyau jighṛkṣantyaḥ
Vocativejighṛkṣanti jighṛkṣantyau jighṛkṣantyaḥ
Accusativejighṛkṣantīm jighṛkṣantyau jighṛkṣantīḥ
Instrumentaljighṛkṣantyā jighṛkṣantībhyām jighṛkṣantībhiḥ
Dativejighṛkṣantyai jighṛkṣantībhyām jighṛkṣantībhyaḥ
Ablativejighṛkṣantyāḥ jighṛkṣantībhyām jighṛkṣantībhyaḥ
Genitivejighṛkṣantyāḥ jighṛkṣantyoḥ jighṛkṣantīnām
Locativejighṛkṣantyām jighṛkṣantyoḥ jighṛkṣantīṣu

Compound jighṛkṣanti - jighṛkṣantī -

Adverb -jighṛkṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria