Declension table of ?jighṛkṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativejighṛkṣaṇīyā jighṛkṣaṇīye jighṛkṣaṇīyāḥ
Vocativejighṛkṣaṇīye jighṛkṣaṇīye jighṛkṣaṇīyāḥ
Accusativejighṛkṣaṇīyām jighṛkṣaṇīye jighṛkṣaṇīyāḥ
Instrumentaljighṛkṣaṇīyayā jighṛkṣaṇīyābhyām jighṛkṣaṇīyābhiḥ
Dativejighṛkṣaṇīyāyai jighṛkṣaṇīyābhyām jighṛkṣaṇīyābhyaḥ
Ablativejighṛkṣaṇīyāyāḥ jighṛkṣaṇīyābhyām jighṛkṣaṇīyābhyaḥ
Genitivejighṛkṣaṇīyāyāḥ jighṛkṣaṇīyayoḥ jighṛkṣaṇīyānām
Locativejighṛkṣaṇīyāyām jighṛkṣaṇīyayoḥ jighṛkṣaṇīyāsu

Adverb -jighṛkṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria