Declension table of jighṛkṣaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣaṇīyā | jighṛkṣaṇīye | jighṛkṣaṇīyāḥ |
Vocative | jighṛkṣaṇīye | jighṛkṣaṇīye | jighṛkṣaṇīyāḥ |
Accusative | jighṛkṣaṇīyām | jighṛkṣaṇīye | jighṛkṣaṇīyāḥ |
Instrumental | jighṛkṣaṇīyayā | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyābhiḥ |
Dative | jighṛkṣaṇīyāyai | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyābhyaḥ |
Ablative | jighṛkṣaṇīyāyāḥ | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyābhyaḥ |
Genitive | jighṛkṣaṇīyāyāḥ | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyānām |
Locative | jighṛkṣaṇīyāyām | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyāsu |