Declension table of ?jighṛkṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejighṛkṣaṇīyam jighṛkṣaṇīye jighṛkṣaṇīyāni
Vocativejighṛkṣaṇīya jighṛkṣaṇīye jighṛkṣaṇīyāni
Accusativejighṛkṣaṇīyam jighṛkṣaṇīye jighṛkṣaṇīyāni
Instrumentaljighṛkṣaṇīyena jighṛkṣaṇīyābhyām jighṛkṣaṇīyaiḥ
Dativejighṛkṣaṇīyāya jighṛkṣaṇīyābhyām jighṛkṣaṇīyebhyaḥ
Ablativejighṛkṣaṇīyāt jighṛkṣaṇīyābhyām jighṛkṣaṇīyebhyaḥ
Genitivejighṛkṣaṇīyasya jighṛkṣaṇīyayoḥ jighṛkṣaṇīyānām
Locativejighṛkṣaṇīye jighṛkṣaṇīyayoḥ jighṛkṣaṇīyeṣu

Compound jighṛkṣaṇīya -

Adverb -jighṛkṣaṇīyam -jighṛkṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria