Declension table of jighṛkṣaṇīyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣaṇīyam | jighṛkṣaṇīye | jighṛkṣaṇīyāni |
Vocative | jighṛkṣaṇīya | jighṛkṣaṇīye | jighṛkṣaṇīyāni |
Accusative | jighṛkṣaṇīyam | jighṛkṣaṇīye | jighṛkṣaṇīyāni |
Instrumental | jighṛkṣaṇīyena | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyaiḥ |
Dative | jighṛkṣaṇīyāya | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyebhyaḥ |
Ablative | jighṛkṣaṇīyāt | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyebhyaḥ |
Genitive | jighṛkṣaṇīyasya | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyānām |
Locative | jighṛkṣaṇīye | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyeṣu |