Declension table of jighṛkṣaṇīyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jighṛkṣaṇīyaḥ | jighṛkṣaṇīyau | jighṛkṣaṇīyāḥ |
Vocative | jighṛkṣaṇīya | jighṛkṣaṇīyau | jighṛkṣaṇīyāḥ |
Accusative | jighṛkṣaṇīyam | jighṛkṣaṇīyau | jighṛkṣaṇīyān |
Instrumental | jighṛkṣaṇīyena | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyaiḥ |
Dative | jighṛkṣaṇīyāya | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyebhyaḥ |
Ablative | jighṛkṣaṇīyāt | jighṛkṣaṇīyābhyām | jighṛkṣaṇīyebhyaḥ |
Genitive | jighṛkṣaṇīyasya | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyānām |
Locative | jighṛkṣaṇīye | jighṛkṣaṇīyayoḥ | jighṛkṣaṇīyeṣu |