Declension table of ?jigatī

Deva

FeminineSingularDualPlural
Nominativejigatī jigatyau jigatyaḥ
Vocativejigati jigatyau jigatyaḥ
Accusativejigatīm jigatyau jigatīḥ
Instrumentaljigatyā jigatībhyām jigatībhiḥ
Dativejigatyai jigatībhyām jigatībhyaḥ
Ablativejigatyāḥ jigatībhyām jigatībhyaḥ
Genitivejigatyāḥ jigatyoḥ jigatīnām
Locativejigatyām jigatyoḥ jigatīṣu

Compound jigati - jigatī -

Adverb -jigati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria