Declension table of ?jigat

Deva

MasculineSingularDualPlural
Nominativejigan jigantau jigantaḥ
Vocativejigan jigantau jigantaḥ
Accusativejigantam jigantau jigataḥ
Instrumentaljigatā jigadbhyām jigadbhiḥ
Dativejigate jigadbhyām jigadbhyaḥ
Ablativejigataḥ jigadbhyām jigadbhyaḥ
Genitivejigataḥ jigatoḥ jigatām
Locativejigati jigatoḥ jigatsu

Compound jigat -

Adverb -jigantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria