Declension table of ?jigariṣyat

Deva

MasculineSingularDualPlural
Nominativejigariṣyan jigariṣyantau jigariṣyantaḥ
Vocativejigariṣyan jigariṣyantau jigariṣyantaḥ
Accusativejigariṣyantam jigariṣyantau jigariṣyataḥ
Instrumentaljigariṣyatā jigariṣyadbhyām jigariṣyadbhiḥ
Dativejigariṣyate jigariṣyadbhyām jigariṣyadbhyaḥ
Ablativejigariṣyataḥ jigariṣyadbhyām jigariṣyadbhyaḥ
Genitivejigariṣyataḥ jigariṣyatoḥ jigariṣyatām
Locativejigariṣyati jigariṣyatoḥ jigariṣyatsu

Compound jigariṣyat -

Adverb -jigariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria