सुबन्तावली ?जिगरिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिगरिष्यन्ती जिगरिष्यन्त्यौ जिगरिष्यन्त्यः
सम्बोधनम्जिगरिष्यन्ति जिगरिष्यन्त्यौ जिगरिष्यन्त्यः
द्वितीयाजिगरिष्यन्तीम् जिगरिष्यन्त्यौ जिगरिष्यन्तीः
तृतीयाजिगरिष्यन्त्या जिगरिष्यन्तीभ्याम् जिगरिष्यन्तीभिः
चतुर्थीजिगरिष्यन्त्यै जिगरिष्यन्तीभ्याम् जिगरिष्यन्तीभ्यः
पञ्चमीजिगरिष्यन्त्याः जिगरिष्यन्तीभ्याम् जिगरिष्यन्तीभ्यः
षष्ठीजिगरिष्यन्त्याः जिगरिष्यन्त्योः जिगरिष्यन्तीनाम्
सप्तमीजिगरिष्यन्त्याम् जिगरिष्यन्त्योः जिगरिष्यन्तीषु

समास जिगरिष्यन्ति जिगरिष्यन्ती

अव्यय ॰जिगरिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria