Declension table of ?jigariṣyantī

Deva

FeminineSingularDualPlural
Nominativejigariṣyantī jigariṣyantyau jigariṣyantyaḥ
Vocativejigariṣyanti jigariṣyantyau jigariṣyantyaḥ
Accusativejigariṣyantīm jigariṣyantyau jigariṣyantīḥ
Instrumentaljigariṣyantyā jigariṣyantībhyām jigariṣyantībhiḥ
Dativejigariṣyantyai jigariṣyantībhyām jigariṣyantībhyaḥ
Ablativejigariṣyantyāḥ jigariṣyantībhyām jigariṣyantībhyaḥ
Genitivejigariṣyantyāḥ jigariṣyantyoḥ jigariṣyantīnām
Locativejigariṣyantyām jigariṣyantyoḥ jigariṣyantīṣu

Compound jigariṣyanti - jigariṣyantī -

Adverb -jigariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria