Declension table of ?jigariṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejigariṣyamāṇaḥ jigariṣyamāṇau jigariṣyamāṇāḥ
Vocativejigariṣyamāṇa jigariṣyamāṇau jigariṣyamāṇāḥ
Accusativejigariṣyamāṇam jigariṣyamāṇau jigariṣyamāṇān
Instrumentaljigariṣyamāṇena jigariṣyamāṇābhyām jigariṣyamāṇaiḥ jigariṣyamāṇebhiḥ
Dativejigariṣyamāṇāya jigariṣyamāṇābhyām jigariṣyamāṇebhyaḥ
Ablativejigariṣyamāṇāt jigariṣyamāṇābhyām jigariṣyamāṇebhyaḥ
Genitivejigariṣyamāṇasya jigariṣyamāṇayoḥ jigariṣyamāṇānām
Locativejigariṣyamāṇe jigariṣyamāṇayoḥ jigariṣyamāṇeṣu

Compound jigariṣyamāṇa -

Adverb -jigariṣyamāṇam -jigariṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria