Declension table of ?jigariṣya

Deva

NeuterSingularDualPlural
Nominativejigariṣyam jigariṣye jigariṣyāṇi
Vocativejigariṣya jigariṣye jigariṣyāṇi
Accusativejigariṣyam jigariṣye jigariṣyāṇi
Instrumentaljigariṣyeṇa jigariṣyābhyām jigariṣyaiḥ
Dativejigariṣyāya jigariṣyābhyām jigariṣyebhyaḥ
Ablativejigariṣyāt jigariṣyābhyām jigariṣyebhyaḥ
Genitivejigariṣyasya jigariṣyayoḥ jigariṣyāṇām
Locativejigariṣye jigariṣyayoḥ jigariṣyeṣu

Compound jigariṣya -

Adverb -jigariṣyam -jigariṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria