Declension table of ?jigariṣya

Deva

MasculineSingularDualPlural
Nominativejigariṣyaḥ jigariṣyau jigariṣyāḥ
Vocativejigariṣya jigariṣyau jigariṣyāḥ
Accusativejigariṣyam jigariṣyau jigariṣyān
Instrumentaljigariṣyeṇa jigariṣyābhyām jigariṣyaiḥ jigariṣyebhiḥ
Dativejigariṣyāya jigariṣyābhyām jigariṣyebhyaḥ
Ablativejigariṣyāt jigariṣyābhyām jigariṣyebhyaḥ
Genitivejigariṣyasya jigariṣyayoḥ jigariṣyāṇām
Locativejigariṣye jigariṣyayoḥ jigariṣyeṣu

Compound jigariṣya -

Adverb -jigariṣyam -jigariṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria