Declension table of ?jigariṣitavya

Deva

NeuterSingularDualPlural
Nominativejigariṣitavyam jigariṣitavye jigariṣitavyāni
Vocativejigariṣitavya jigariṣitavye jigariṣitavyāni
Accusativejigariṣitavyam jigariṣitavye jigariṣitavyāni
Instrumentaljigariṣitavyena jigariṣitavyābhyām jigariṣitavyaiḥ
Dativejigariṣitavyāya jigariṣitavyābhyām jigariṣitavyebhyaḥ
Ablativejigariṣitavyāt jigariṣitavyābhyām jigariṣitavyebhyaḥ
Genitivejigariṣitavyasya jigariṣitavyayoḥ jigariṣitavyānām
Locativejigariṣitavye jigariṣitavyayoḥ jigariṣitavyeṣu

Compound jigariṣitavya -

Adverb -jigariṣitavyam -jigariṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria