Declension table of ?jigariṣitavya

Deva

MasculineSingularDualPlural
Nominativejigariṣitavyaḥ jigariṣitavyau jigariṣitavyāḥ
Vocativejigariṣitavya jigariṣitavyau jigariṣitavyāḥ
Accusativejigariṣitavyam jigariṣitavyau jigariṣitavyān
Instrumentaljigariṣitavyena jigariṣitavyābhyām jigariṣitavyaiḥ jigariṣitavyebhiḥ
Dativejigariṣitavyāya jigariṣitavyābhyām jigariṣitavyebhyaḥ
Ablativejigariṣitavyāt jigariṣitavyābhyām jigariṣitavyebhyaḥ
Genitivejigariṣitavyasya jigariṣitavyayoḥ jigariṣitavyānām
Locativejigariṣitavye jigariṣitavyayoḥ jigariṣitavyeṣu

Compound jigariṣitavya -

Adverb -jigariṣitavyam -jigariṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria