Declension table of ?jigariṣitavat

Deva

NeuterSingularDualPlural
Nominativejigariṣitavat jigariṣitavantī jigariṣitavatī jigariṣitavanti
Vocativejigariṣitavat jigariṣitavantī jigariṣitavatī jigariṣitavanti
Accusativejigariṣitavat jigariṣitavantī jigariṣitavatī jigariṣitavanti
Instrumentaljigariṣitavatā jigariṣitavadbhyām jigariṣitavadbhiḥ
Dativejigariṣitavate jigariṣitavadbhyām jigariṣitavadbhyaḥ
Ablativejigariṣitavataḥ jigariṣitavadbhyām jigariṣitavadbhyaḥ
Genitivejigariṣitavataḥ jigariṣitavatoḥ jigariṣitavatām
Locativejigariṣitavati jigariṣitavatoḥ jigariṣitavatsu

Adverb -jigariṣitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria