Declension table of ?jigariṣitavat

Deva

MasculineSingularDualPlural
Nominativejigariṣitavān jigariṣitavantau jigariṣitavantaḥ
Vocativejigariṣitavan jigariṣitavantau jigariṣitavantaḥ
Accusativejigariṣitavantam jigariṣitavantau jigariṣitavataḥ
Instrumentaljigariṣitavatā jigariṣitavadbhyām jigariṣitavadbhiḥ
Dativejigariṣitavate jigariṣitavadbhyām jigariṣitavadbhyaḥ
Ablativejigariṣitavataḥ jigariṣitavadbhyām jigariṣitavadbhyaḥ
Genitivejigariṣitavataḥ jigariṣitavatoḥ jigariṣitavatām
Locativejigariṣitavati jigariṣitavatoḥ jigariṣitavatsu

Compound jigariṣitavat -

Adverb -jigariṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria