Declension table of ?jigariṣitā

Deva

FeminineSingularDualPlural
Nominativejigariṣitā jigariṣite jigariṣitāḥ
Vocativejigariṣite jigariṣite jigariṣitāḥ
Accusativejigariṣitām jigariṣite jigariṣitāḥ
Instrumentaljigariṣitayā jigariṣitābhyām jigariṣitābhiḥ
Dativejigariṣitāyai jigariṣitābhyām jigariṣitābhyaḥ
Ablativejigariṣitāyāḥ jigariṣitābhyām jigariṣitābhyaḥ
Genitivejigariṣitāyāḥ jigariṣitayoḥ jigariṣitānām
Locativejigariṣitāyām jigariṣitayoḥ jigariṣitāsu

Adverb -jigariṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria