Declension table of ?jigariṣita

Deva

NeuterSingularDualPlural
Nominativejigariṣitam jigariṣite jigariṣitāni
Vocativejigariṣita jigariṣite jigariṣitāni
Accusativejigariṣitam jigariṣite jigariṣitāni
Instrumentaljigariṣitena jigariṣitābhyām jigariṣitaiḥ
Dativejigariṣitāya jigariṣitābhyām jigariṣitebhyaḥ
Ablativejigariṣitāt jigariṣitābhyām jigariṣitebhyaḥ
Genitivejigariṣitasya jigariṣitayoḥ jigariṣitānām
Locativejigariṣite jigariṣitayoḥ jigariṣiteṣu

Compound jigariṣita -

Adverb -jigariṣitam -jigariṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria