Declension table of ?jigariṣaṇīya

Deva

NeuterSingularDualPlural
Nominativejigariṣaṇīyam jigariṣaṇīye jigariṣaṇīyāni
Vocativejigariṣaṇīya jigariṣaṇīye jigariṣaṇīyāni
Accusativejigariṣaṇīyam jigariṣaṇīye jigariṣaṇīyāni
Instrumentaljigariṣaṇīyena jigariṣaṇīyābhyām jigariṣaṇīyaiḥ
Dativejigariṣaṇīyāya jigariṣaṇīyābhyām jigariṣaṇīyebhyaḥ
Ablativejigariṣaṇīyāt jigariṣaṇīyābhyām jigariṣaṇīyebhyaḥ
Genitivejigariṣaṇīyasya jigariṣaṇīyayoḥ jigariṣaṇīyānām
Locativejigariṣaṇīye jigariṣaṇīyayoḥ jigariṣaṇīyeṣu

Compound jigariṣaṇīya -

Adverb -jigariṣaṇīyam -jigariṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria