Declension table of ?jigariṣaṇīya

Deva

MasculineSingularDualPlural
Nominativejigariṣaṇīyaḥ jigariṣaṇīyau jigariṣaṇīyāḥ
Vocativejigariṣaṇīya jigariṣaṇīyau jigariṣaṇīyāḥ
Accusativejigariṣaṇīyam jigariṣaṇīyau jigariṣaṇīyān
Instrumentaljigariṣaṇīyena jigariṣaṇīyābhyām jigariṣaṇīyaiḥ jigariṣaṇīyebhiḥ
Dativejigariṣaṇīyāya jigariṣaṇīyābhyām jigariṣaṇīyebhyaḥ
Ablativejigariṣaṇīyāt jigariṣaṇīyābhyām jigariṣaṇīyebhyaḥ
Genitivejigariṣaṇīyasya jigariṣaṇīyayoḥ jigariṣaṇīyānām
Locativejigariṣaṇīye jigariṣaṇīyayoḥ jigariṣaṇīyeṣu

Compound jigariṣaṇīya -

Adverb -jigariṣaṇīyam -jigariṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria