Declension table of ?jigamiṣyat

Deva

NeuterSingularDualPlural
Nominativejigamiṣyat jigamiṣyantī jigamiṣyatī jigamiṣyanti
Vocativejigamiṣyat jigamiṣyantī jigamiṣyatī jigamiṣyanti
Accusativejigamiṣyat jigamiṣyantī jigamiṣyatī jigamiṣyanti
Instrumentaljigamiṣyatā jigamiṣyadbhyām jigamiṣyadbhiḥ
Dativejigamiṣyate jigamiṣyadbhyām jigamiṣyadbhyaḥ
Ablativejigamiṣyataḥ jigamiṣyadbhyām jigamiṣyadbhyaḥ
Genitivejigamiṣyataḥ jigamiṣyatoḥ jigamiṣyatām
Locativejigamiṣyati jigamiṣyatoḥ jigamiṣyatsu

Adverb -jigamiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria