सुबन्तावली ?जिगमिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाजिगमिष्यन्ती जिगमिष्यन्त्यौ जिगमिष्यन्त्यः
सम्बोधनम्जिगमिष्यन्ति जिगमिष्यन्त्यौ जिगमिष्यन्त्यः
द्वितीयाजिगमिष्यन्तीम् जिगमिष्यन्त्यौ जिगमिष्यन्तीः
तृतीयाजिगमिष्यन्त्या जिगमिष्यन्तीभ्याम् जिगमिष्यन्तीभिः
चतुर्थीजिगमिष्यन्त्यै जिगमिष्यन्तीभ्याम् जिगमिष्यन्तीभ्यः
पञ्चमीजिगमिष्यन्त्याः जिगमिष्यन्तीभ्याम् जिगमिष्यन्तीभ्यः
षष्ठीजिगमिष्यन्त्याः जिगमिष्यन्त्योः जिगमिष्यन्तीनाम्
सप्तमीजिगमिष्यन्त्याम् जिगमिष्यन्त्योः जिगमिष्यन्तीषु

समास जिगमिष्यन्ति जिगमिष्यन्ती

अव्यय ॰जिगमिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria