Declension table of ?jigamiṣyantī

Deva

FeminineSingularDualPlural
Nominativejigamiṣyantī jigamiṣyantyau jigamiṣyantyaḥ
Vocativejigamiṣyanti jigamiṣyantyau jigamiṣyantyaḥ
Accusativejigamiṣyantīm jigamiṣyantyau jigamiṣyantīḥ
Instrumentaljigamiṣyantyā jigamiṣyantībhyām jigamiṣyantībhiḥ
Dativejigamiṣyantyai jigamiṣyantībhyām jigamiṣyantībhyaḥ
Ablativejigamiṣyantyāḥ jigamiṣyantībhyām jigamiṣyantībhyaḥ
Genitivejigamiṣyantyāḥ jigamiṣyantyoḥ jigamiṣyantīnām
Locativejigamiṣyantyām jigamiṣyantyoḥ jigamiṣyantīṣu

Compound jigamiṣyanti - jigamiṣyantī -

Adverb -jigamiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria