Declension table of ?jigamiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativejigamiṣyamāṇā jigamiṣyamāṇe jigamiṣyamāṇāḥ
Vocativejigamiṣyamāṇe jigamiṣyamāṇe jigamiṣyamāṇāḥ
Accusativejigamiṣyamāṇām jigamiṣyamāṇe jigamiṣyamāṇāḥ
Instrumentaljigamiṣyamāṇayā jigamiṣyamāṇābhyām jigamiṣyamāṇābhiḥ
Dativejigamiṣyamāṇāyai jigamiṣyamāṇābhyām jigamiṣyamāṇābhyaḥ
Ablativejigamiṣyamāṇāyāḥ jigamiṣyamāṇābhyām jigamiṣyamāṇābhyaḥ
Genitivejigamiṣyamāṇāyāḥ jigamiṣyamāṇayoḥ jigamiṣyamāṇānām
Locativejigamiṣyamāṇāyām jigamiṣyamāṇayoḥ jigamiṣyamāṇāsu

Adverb -jigamiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria