Declension table of ?jigamiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | jigamiṣyamāṇā | jigamiṣyamāṇe | jigamiṣyamāṇāḥ |
Vocative | jigamiṣyamāṇe | jigamiṣyamāṇe | jigamiṣyamāṇāḥ |
Accusative | jigamiṣyamāṇām | jigamiṣyamāṇe | jigamiṣyamāṇāḥ |
Instrumental | jigamiṣyamāṇayā | jigamiṣyamāṇābhyām | jigamiṣyamāṇābhiḥ |
Dative | jigamiṣyamāṇāyai | jigamiṣyamāṇābhyām | jigamiṣyamāṇābhyaḥ |
Ablative | jigamiṣyamāṇāyāḥ | jigamiṣyamāṇābhyām | jigamiṣyamāṇābhyaḥ |
Genitive | jigamiṣyamāṇāyāḥ | jigamiṣyamāṇayoḥ | jigamiṣyamāṇānām |
Locative | jigamiṣyamāṇāyām | jigamiṣyamāṇayoḥ | jigamiṣyamāṇāsu |