Declension table of ?jigamiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativejigamiṣyamāṇaḥ jigamiṣyamāṇau jigamiṣyamāṇāḥ
Vocativejigamiṣyamāṇa jigamiṣyamāṇau jigamiṣyamāṇāḥ
Accusativejigamiṣyamāṇam jigamiṣyamāṇau jigamiṣyamāṇān
Instrumentaljigamiṣyamāṇena jigamiṣyamāṇābhyām jigamiṣyamāṇaiḥ jigamiṣyamāṇebhiḥ
Dativejigamiṣyamāṇāya jigamiṣyamāṇābhyām jigamiṣyamāṇebhyaḥ
Ablativejigamiṣyamāṇāt jigamiṣyamāṇābhyām jigamiṣyamāṇebhyaḥ
Genitivejigamiṣyamāṇasya jigamiṣyamāṇayoḥ jigamiṣyamāṇānām
Locativejigamiṣyamāṇe jigamiṣyamāṇayoḥ jigamiṣyamāṇeṣu

Compound jigamiṣyamāṇa -

Adverb -jigamiṣyamāṇam -jigamiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria