Declension table of ?jigamiṣyā

Deva

FeminineSingularDualPlural
Nominativejigamiṣyā jigamiṣye jigamiṣyāḥ
Vocativejigamiṣye jigamiṣye jigamiṣyāḥ
Accusativejigamiṣyām jigamiṣye jigamiṣyāḥ
Instrumentaljigamiṣyayā jigamiṣyābhyām jigamiṣyābhiḥ
Dativejigamiṣyāyai jigamiṣyābhyām jigamiṣyābhyaḥ
Ablativejigamiṣyāyāḥ jigamiṣyābhyām jigamiṣyābhyaḥ
Genitivejigamiṣyāyāḥ jigamiṣyayoḥ jigamiṣyāṇām
Locativejigamiṣyāyām jigamiṣyayoḥ jigamiṣyāsu

Adverb -jigamiṣyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria