Declension table of ?jigamiṣya

Deva

NeuterSingularDualPlural
Nominativejigamiṣyam jigamiṣye jigamiṣyāṇi
Vocativejigamiṣya jigamiṣye jigamiṣyāṇi
Accusativejigamiṣyam jigamiṣye jigamiṣyāṇi
Instrumentaljigamiṣyeṇa jigamiṣyābhyām jigamiṣyaiḥ
Dativejigamiṣyāya jigamiṣyābhyām jigamiṣyebhyaḥ
Ablativejigamiṣyāt jigamiṣyābhyām jigamiṣyebhyaḥ
Genitivejigamiṣyasya jigamiṣyayoḥ jigamiṣyāṇām
Locativejigamiṣye jigamiṣyayoḥ jigamiṣyeṣu

Compound jigamiṣya -

Adverb -jigamiṣyam -jigamiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria