Declension table of ?jigamiṣya

Deva

MasculineSingularDualPlural
Nominativejigamiṣyaḥ jigamiṣyau jigamiṣyāḥ
Vocativejigamiṣya jigamiṣyau jigamiṣyāḥ
Accusativejigamiṣyam jigamiṣyau jigamiṣyān
Instrumentaljigamiṣyeṇa jigamiṣyābhyām jigamiṣyaiḥ jigamiṣyebhiḥ
Dativejigamiṣyāya jigamiṣyābhyām jigamiṣyebhyaḥ
Ablativejigamiṣyāt jigamiṣyābhyām jigamiṣyebhyaḥ
Genitivejigamiṣyasya jigamiṣyayoḥ jigamiṣyāṇām
Locativejigamiṣye jigamiṣyayoḥ jigamiṣyeṣu

Compound jigamiṣya -

Adverb -jigamiṣyam -jigamiṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria