Declension table of jigamiṣu

Deva

NeuterSingularDualPlural
Nominativejigamiṣu jigamiṣuṇī jigamiṣūṇi
Vocativejigamiṣu jigamiṣuṇī jigamiṣūṇi
Accusativejigamiṣu jigamiṣuṇī jigamiṣūṇi
Instrumentaljigamiṣuṇā jigamiṣubhyām jigamiṣubhiḥ
Dativejigamiṣuṇe jigamiṣubhyām jigamiṣubhyaḥ
Ablativejigamiṣuṇaḥ jigamiṣubhyām jigamiṣubhyaḥ
Genitivejigamiṣuṇaḥ jigamiṣuṇoḥ jigamiṣūṇām
Locativejigamiṣuṇi jigamiṣuṇoḥ jigamiṣuṣu

Compound jigamiṣu -

Adverb -jigamiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria