Declension table of ?jigamiṣitavyā

Deva

FeminineSingularDualPlural
Nominativejigamiṣitavyā jigamiṣitavye jigamiṣitavyāḥ
Vocativejigamiṣitavye jigamiṣitavye jigamiṣitavyāḥ
Accusativejigamiṣitavyām jigamiṣitavye jigamiṣitavyāḥ
Instrumentaljigamiṣitavyayā jigamiṣitavyābhyām jigamiṣitavyābhiḥ
Dativejigamiṣitavyāyai jigamiṣitavyābhyām jigamiṣitavyābhyaḥ
Ablativejigamiṣitavyāyāḥ jigamiṣitavyābhyām jigamiṣitavyābhyaḥ
Genitivejigamiṣitavyāyāḥ jigamiṣitavyayoḥ jigamiṣitavyānām
Locativejigamiṣitavyāyām jigamiṣitavyayoḥ jigamiṣitavyāsu

Adverb -jigamiṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria