Declension table of ?jigamiṣitavya

Deva

NeuterSingularDualPlural
Nominativejigamiṣitavyam jigamiṣitavye jigamiṣitavyāni
Vocativejigamiṣitavya jigamiṣitavye jigamiṣitavyāni
Accusativejigamiṣitavyam jigamiṣitavye jigamiṣitavyāni
Instrumentaljigamiṣitavyena jigamiṣitavyābhyām jigamiṣitavyaiḥ
Dativejigamiṣitavyāya jigamiṣitavyābhyām jigamiṣitavyebhyaḥ
Ablativejigamiṣitavyāt jigamiṣitavyābhyām jigamiṣitavyebhyaḥ
Genitivejigamiṣitavyasya jigamiṣitavyayoḥ jigamiṣitavyānām
Locativejigamiṣitavye jigamiṣitavyayoḥ jigamiṣitavyeṣu

Compound jigamiṣitavya -

Adverb -jigamiṣitavyam -jigamiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria