सुबन्तावली ?जिगमिषितव्य

Roma

पुमान्एकद्विबहु
प्रथमाजिगमिषितव्यः जिगमिषितव्यौ जिगमिषितव्याः
सम्बोधनम्जिगमिषितव्य जिगमिषितव्यौ जिगमिषितव्याः
द्वितीयाजिगमिषितव्यम् जिगमिषितव्यौ जिगमिषितव्यान्
तृतीयाजिगमिषितव्येन जिगमिषितव्याभ्याम् जिगमिषितव्यैः जिगमिषितव्येभिः
चतुर्थीजिगमिषितव्याय जिगमिषितव्याभ्याम् जिगमिषितव्येभ्यः
पञ्चमीजिगमिषितव्यात् जिगमिषितव्याभ्याम् जिगमिषितव्येभ्यः
षष्ठीजिगमिषितव्यस्य जिगमिषितव्ययोः जिगमिषितव्यानाम्
सप्तमीजिगमिषितव्ये जिगमिषितव्ययोः जिगमिषितव्येषु

समास जिगमिषितव्य

अव्यय ॰जिगमिषितव्यम् ॰जिगमिषितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria