Declension table of ?jigamiṣitavatī

Deva

FeminineSingularDualPlural
Nominativejigamiṣitavatī jigamiṣitavatyau jigamiṣitavatyaḥ
Vocativejigamiṣitavati jigamiṣitavatyau jigamiṣitavatyaḥ
Accusativejigamiṣitavatīm jigamiṣitavatyau jigamiṣitavatīḥ
Instrumentaljigamiṣitavatyā jigamiṣitavatībhyām jigamiṣitavatībhiḥ
Dativejigamiṣitavatyai jigamiṣitavatībhyām jigamiṣitavatībhyaḥ
Ablativejigamiṣitavatyāḥ jigamiṣitavatībhyām jigamiṣitavatībhyaḥ
Genitivejigamiṣitavatyāḥ jigamiṣitavatyoḥ jigamiṣitavatīnām
Locativejigamiṣitavatyām jigamiṣitavatyoḥ jigamiṣitavatīṣu

Compound jigamiṣitavati - jigamiṣitavatī -

Adverb -jigamiṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria